A 57-21(8) Mātṛkāpuṣpamālā

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21h

Title Mātṛkāpuṣpamālā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

This text is full of mistakes and therefore unintelligible in many places.

Excerpts

Beginning

❖ oṃ śrī nitye nnamaḥ ||

(aśvī)dhāramukhāditā(!)niyaminaḥ prāṇādhikeneraṇād
u(t)thāyorddham(!) ṛteśam ambujadarīṃ bhitte(!) ca saudāminīm |
etvo(ddhā)(!)mbujam aindavāmalasudhā sāraughamūrtyāgame
muktiḥ praśnam amū sare bahuvidhas tubhyaṃ namas kurmmahe || 1 ||

kalyāṇācalakārmukapriyatame kalyāṇabuddhiprade
kalyāṇāghri(!)kadambagolakadṛśākāre kalaṅkojhyite(!)
kathājñānadurāsade kamalayā vande kalābhūṣaṇe
kāle me kuru ma(sta)kaṃ karuṇayā kañjābhapādāṅkitam || 2 || (fol. 13r1-4)


End

kṣeyety akṣap(r)adhekṣalakṣaṇavidhi kṣodapramādākṣaṇa
kṣiprakṣīṇatarākṣaśikṣatamanaḥ kṣetrajñasaṃlakṣaṇi
trikṣālakṣaṇilakṣadakṣiṇamanaḥ kṣiptā(n)tarikṣakṣaya
kṣantavyaṃ kṣitibhiḥ cyute nutivacaḥ kṣipraṃ madīyaṃ tvayā || 37 ||

(i)ti girivaraputrīpādarājīvabhūṣā
bhuvanam amalayantrī kīrttisaurabhyasāraiḥ |
śivaraso makarandaḥ syandinīm anyabaddhā
madayati kavibhṛṅgān mātṛkā puṣpamālā || 38 || (fol. 18r1-3)


Colophon

❁ || iti śrīmātṛkāpuṣpamālām || paṭhitavyaṃ paṭhivyaṃ sarvvaṃ sarvvadā || śrīmadaneśvaraṃ namaḥ || namaskṛtya likhitaṃ tapodhanaśrīviśveśvareṇa || śrīnitye namaḥ | śrīsahajāvasthākā[[ra]]ṇam śubham astu (fol. 18r3-4)


Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005