A 57-21(8) Mātṛkāpuṣpamālā
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21h
Title Mātṛkāpuṣpamālā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
This text is full of mistakes and therefore unintelligible in many places.
Excerpts
Beginning
❖ oṃ śrī nitye nnamaḥ ||
(aśvī)dhāramukhāditā(!)niyaminaḥ prāṇādhikeneraṇād
u(t)thāyorddham(!) ṛteśam ambujadarīṃ bhitte(!) ca saudāminīm |
etvo(ddhā)(!)mbujam aindavāmalasudhā sāraughamūrtyāgame
muktiḥ praśnam amū sare bahuvidhas tubhyaṃ namas kurmmahe || 1 ||
kalyāṇācalakārmukapriyatame kalyāṇabuddhiprade
kalyāṇāghri(!)kadambagolakadṛśākāre kalaṅkojhyite(!)
kathājñānadurāsade kamalayā vande kalābhūṣaṇe
kāle me kuru ma(sta)kaṃ karuṇayā kañjābhapādāṅkitam || 2 || (fol. 13r1-4)
End
kṣeyety akṣap(r)adhekṣalakṣaṇavidhi kṣodapramādākṣaṇa
kṣiprakṣīṇatarākṣaśikṣatamanaḥ kṣetrajñasaṃlakṣaṇi
trikṣālakṣaṇilakṣadakṣiṇamanaḥ kṣiptā(n)tarikṣakṣaya
kṣantavyaṃ kṣitibhiḥ cyute nutivacaḥ kṣipraṃ madīyaṃ tvayā || 37 ||
(i)ti girivaraputrīpādarājīvabhūṣā
bhuvanam amalayantrī kīrttisaurabhyasāraiḥ |
śivaraso makarandaḥ syandinīm anyabaddhā
madayati kavibhṛṅgān mātṛkā puṣpamālā || 38 || (fol. 18r1-3)
Colophon
❁ || iti śrīmātṛkāpuṣpamālām || paṭhitavyaṃ paṭhivyaṃ sarvvaṃ sarvvadā || śrīmadaneśvaraṃ namaḥ || namaskṛtya likhitaṃ tapodhanaśrīviśveśvareṇa || śrīnitye namaḥ | śrīsahajāvasthākā[[ra]]ṇam śubham astu (fol. 18r3-4)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005